IeT 24

Inhaltsverzeichnis
Vorwortvii
Einleitungxi
     1. Die für die Ausgabe benutzten Manuskriptexi
2. Das Stemma der Handschriftenxv
3. Grundsätze für die Angabe von Lesartenxvi
4. Allgemeine editorische Grundsätzexviii
Abkürzungsverzeichnisxx
Typographische Symbolexxii
Der Sanskrittext der Dvāviṃśatyavadānakathā
Prolog1
I.Puṇyaprotsāhanakathā2
II.Dharmaśravaṇaprotsāhanakathā11
III.Manuṣyadurlabhakathā13
IV.Dānakathā14
V.Puṇyakāmakathā18
VI.Jīrṇoddhāraṇabimbakathā29
VII.Snānakathā51
VIII.Kuṅkumādidānakathā65
IX.Chattradānakathā86
X.Dhātvavaropaṇakathā95
XI.Maṇḍalakathā111
XII.Bhojanakathā123
XIII.Pānakathā131
XIV.Vastrakathā141
XV.Puṣpakathā149
XVI.Praṇāmakathā160
XVII.Ujjvālikādānakathā174
XVIII.Dīpakathā184
XIX.Vihārakathā194
XX.Suvarṇābhāvadāna202
XXI.Vapuṣmānavadāna208
XXII.Candanāvadāna214
Saṃgrahaślokāḥ219
XXIII.Dānakathā
(1) Vastra220
(2) Śibi228
(3) Surūpa232
XXIV.Puṇyotsāhāvadānasūtra238